Declension table of ?aṭṭapatibhāgākhyagṛhakṛtya

Deva

NeuterSingularDualPlural
Nominativeaṭṭapatibhāgākhyagṛhakṛtyam aṭṭapatibhāgākhyagṛhakṛtye aṭṭapatibhāgākhyagṛhakṛtyāni
Vocativeaṭṭapatibhāgākhyagṛhakṛtya aṭṭapatibhāgākhyagṛhakṛtye aṭṭapatibhāgākhyagṛhakṛtyāni
Accusativeaṭṭapatibhāgākhyagṛhakṛtyam aṭṭapatibhāgākhyagṛhakṛtye aṭṭapatibhāgākhyagṛhakṛtyāni
Instrumentalaṭṭapatibhāgākhyagṛhakṛtyena aṭṭapatibhāgākhyagṛhakṛtyābhyām aṭṭapatibhāgākhyagṛhakṛtyaiḥ
Dativeaṭṭapatibhāgākhyagṛhakṛtyāya aṭṭapatibhāgākhyagṛhakṛtyābhyām aṭṭapatibhāgākhyagṛhakṛtyebhyaḥ
Ablativeaṭṭapatibhāgākhyagṛhakṛtyāt aṭṭapatibhāgākhyagṛhakṛtyābhyām aṭṭapatibhāgākhyagṛhakṛtyebhyaḥ
Genitiveaṭṭapatibhāgākhyagṛhakṛtyasya aṭṭapatibhāgākhyagṛhakṛtyayoḥ aṭṭapatibhāgākhyagṛhakṛtyānām
Locativeaṭṭapatibhāgākhyagṛhakṛtye aṭṭapatibhāgākhyagṛhakṛtyayoḥ aṭṭapatibhāgākhyagṛhakṛtyeṣu

Compound aṭṭapatibhāgākhyagṛhakṛtya -

Adverb -aṭṭapatibhāgākhyagṛhakṛtyam -aṭṭapatibhāgākhyagṛhakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria