Declension table of ?aṭṭahāsya

Deva

NeuterSingularDualPlural
Nominativeaṭṭahāsyam aṭṭahāsye aṭṭahāsyāni
Vocativeaṭṭahāsya aṭṭahāsye aṭṭahāsyāni
Accusativeaṭṭahāsyam aṭṭahāsye aṭṭahāsyāni
Instrumentalaṭṭahāsyena aṭṭahāsyābhyām aṭṭahāsyaiḥ
Dativeaṭṭahāsyāya aṭṭahāsyābhyām aṭṭahāsyebhyaḥ
Ablativeaṭṭahāsyāt aṭṭahāsyābhyām aṭṭahāsyebhyaḥ
Genitiveaṭṭahāsyasya aṭṭahāsyayoḥ aṭṭahāsyānām
Locativeaṭṭahāsye aṭṭahāsyayoḥ aṭṭahāsyeṣu

Compound aṭṭahāsya -

Adverb -aṭṭahāsyam -aṭṭahāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria