Declension table of ?aṭṭahāsaka

Deva

MasculineSingularDualPlural
Nominativeaṭṭahāsakaḥ aṭṭahāsakau aṭṭahāsakāḥ
Vocativeaṭṭahāsaka aṭṭahāsakau aṭṭahāsakāḥ
Accusativeaṭṭahāsakam aṭṭahāsakau aṭṭahāsakān
Instrumentalaṭṭahāsakena aṭṭahāsakābhyām aṭṭahāsakaiḥ aṭṭahāsakebhiḥ
Dativeaṭṭahāsakāya aṭṭahāsakābhyām aṭṭahāsakebhyaḥ
Ablativeaṭṭahāsakāt aṭṭahāsakābhyām aṭṭahāsakebhyaḥ
Genitiveaṭṭahāsakasya aṭṭahāsakayoḥ aṭṭahāsakānām
Locativeaṭṭahāsake aṭṭahāsakayoḥ aṭṭahāsakeṣu

Compound aṭṭahāsaka -

Adverb -aṭṭahāsakam -aṭṭahāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria