Declension table of ?aṭṭāla

Deva

MasculineSingularDualPlural
Nominativeaṭṭālaḥ aṭṭālau aṭṭālāḥ
Vocativeaṭṭāla aṭṭālau aṭṭālāḥ
Accusativeaṭṭālam aṭṭālau aṭṭālān
Instrumentalaṭṭālena aṭṭālābhyām aṭṭālaiḥ aṭṭālebhiḥ
Dativeaṭṭālāya aṭṭālābhyām aṭṭālebhyaḥ
Ablativeaṭṭālāt aṭṭālābhyām aṭṭālebhyaḥ
Genitiveaṭṭālasya aṭṭālayoḥ aṭṭālānām
Locativeaṭṭāle aṭṭālayoḥ aṭṭāleṣu

Compound aṭṭāla -

Adverb -aṭṭālam -aṭṭālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria