Declension table of ?aṭṭāṭṭahāsa

Deva

MasculineSingularDualPlural
Nominativeaṭṭāṭṭahāsaḥ aṭṭāṭṭahāsau aṭṭāṭṭahāsāḥ
Vocativeaṭṭāṭṭahāsa aṭṭāṭṭahāsau aṭṭāṭṭahāsāḥ
Accusativeaṭṭāṭṭahāsam aṭṭāṭṭahāsau aṭṭāṭṭahāsān
Instrumentalaṭṭāṭṭahāsena aṭṭāṭṭahāsābhyām aṭṭāṭṭahāsaiḥ aṭṭāṭṭahāsebhiḥ
Dativeaṭṭāṭṭahāsāya aṭṭāṭṭahāsābhyām aṭṭāṭṭahāsebhyaḥ
Ablativeaṭṭāṭṭahāsāt aṭṭāṭṭahāsābhyām aṭṭāṭṭahāsebhyaḥ
Genitiveaṭṭāṭṭahāsasya aṭṭāṭṭahāsayoḥ aṭṭāṭṭahāsānām
Locativeaṭṭāṭṭahāse aṭṭāṭṭahāsayoḥ aṭṭāṭṭahāseṣu

Compound aṭṭāṭṭahāsa -

Adverb -aṭṭāṭṭahāsam -aṭṭāṭṭahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria