Declension table of aṣataraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣataram | aṣatare | aṣatarāṇi |
Vocative | aṣatara | aṣatare | aṣatarāṇi |
Accusative | aṣataram | aṣatare | aṣatarāṇi |
Instrumental | aṣatareṇa | aṣatarābhyām | aṣataraiḥ |
Dative | aṣatarāya | aṣatarābhyām | aṣatarebhyaḥ |
Ablative | aṣatarāt | aṣatarābhyām | aṣatarebhyaḥ |
Genitive | aṣatarasya | aṣatarayoḥ | aṣatarāṇām |
Locative | aṣatare | aṣatarayoḥ | aṣatareṣu |