Declension table of ?aṣāḍhinī

Deva

FeminineSingularDualPlural
Nominativeaṣāḍhinī aṣāḍhinyau aṣāḍhinyaḥ
Vocativeaṣāḍhini aṣāḍhinyau aṣāḍhinyaḥ
Accusativeaṣāḍhinīm aṣāḍhinyau aṣāḍhinīḥ
Instrumentalaṣāḍhinyā aṣāḍhinībhyām aṣāḍhinībhiḥ
Dativeaṣāḍhinyai aṣāḍhinībhyām aṣāḍhinībhyaḥ
Ablativeaṣāḍhinyāḥ aṣāḍhinībhyām aṣāḍhinībhyaḥ
Genitiveaṣāḍhinyāḥ aṣāḍhinyoḥ aṣāḍhinīnām
Locativeaṣāḍhinyām aṣāḍhinyoḥ aṣāḍhinīṣu

Compound aṣāḍhini - aṣāḍhinī -

Adverb -aṣāḍhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria