Declension table of ?aṣāḍhin

Deva

MasculineSingularDualPlural
Nominativeaṣāḍhī aṣāḍhinau aṣāḍhinaḥ
Vocativeaṣāḍhin aṣāḍhinau aṣāḍhinaḥ
Accusativeaṣāḍhinam aṣāḍhinau aṣāḍhinaḥ
Instrumentalaṣāḍhinā aṣāḍhibhyām aṣāḍhibhiḥ
Dativeaṣāḍhine aṣāḍhibhyām aṣāḍhibhyaḥ
Ablativeaṣāḍhinaḥ aṣāḍhibhyām aṣāḍhibhyaḥ
Genitiveaṣāḍhinaḥ aṣāḍhinoḥ aṣāḍhinām
Locativeaṣāḍhini aṣāḍhinoḥ aṣāḍhiṣu

Compound aṣāḍhi -

Adverb -aṣāḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria