Declension table of ?aṣaḍakṣīṇa

Deva

MasculineSingularDualPlural
Nominativeaṣaḍakṣīṇaḥ aṣaḍakṣīṇau aṣaḍakṣīṇāḥ
Vocativeaṣaḍakṣīṇa aṣaḍakṣīṇau aṣaḍakṣīṇāḥ
Accusativeaṣaḍakṣīṇam aṣaḍakṣīṇau aṣaḍakṣīṇān
Instrumentalaṣaḍakṣīṇena aṣaḍakṣīṇābhyām aṣaḍakṣīṇaiḥ aṣaḍakṣīṇebhiḥ
Dativeaṣaḍakṣīṇāya aṣaḍakṣīṇābhyām aṣaḍakṣīṇebhyaḥ
Ablativeaṣaḍakṣīṇāt aṣaḍakṣīṇābhyām aṣaḍakṣīṇebhyaḥ
Genitiveaṣaḍakṣīṇasya aṣaḍakṣīṇayoḥ aṣaḍakṣīṇānām
Locativeaṣaḍakṣīṇe aṣaḍakṣīṇayoḥ aṣaḍakṣīṇeṣu

Compound aṣaḍakṣīṇa -

Adverb -aṣaḍakṣīṇam -aṣaḍakṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria