Declension table of aṣṭottara

Deva

NeuterSingularDualPlural
Nominativeaṣṭottaram aṣṭottare aṣṭottarāṇi
Vocativeaṣṭottara aṣṭottare aṣṭottarāṇi
Accusativeaṣṭottaram aṣṭottare aṣṭottarāṇi
Instrumentalaṣṭottareṇa aṣṭottarābhyām aṣṭottaraiḥ
Dativeaṣṭottarāya aṣṭottarābhyām aṣṭottarebhyaḥ
Ablativeaṣṭottarāt aṣṭottarābhyām aṣṭottarebhyaḥ
Genitiveaṣṭottarasya aṣṭottarayoḥ aṣṭottarāṇām
Locativeaṣṭottare aṣṭottarayoḥ aṣṭottareṣu

Compound aṣṭottara -

Adverb -aṣṭottaram -aṣṭottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria