Declension table of aṣṭottara

Deva

MasculineSingularDualPlural
Nominativeaṣṭottaraḥ aṣṭottarau aṣṭottarāḥ
Vocativeaṣṭottara aṣṭottarau aṣṭottarāḥ
Accusativeaṣṭottaram aṣṭottarau aṣṭottarān
Instrumentalaṣṭottareṇa aṣṭottarābhyām aṣṭottaraiḥ aṣṭottarebhiḥ
Dativeaṣṭottarāya aṣṭottarābhyām aṣṭottarebhyaḥ
Ablativeaṣṭottarāt aṣṭottarābhyām aṣṭottarebhyaḥ
Genitiveaṣṭottarasya aṣṭottarayoḥ aṣṭottarāṇām
Locativeaṣṭottare aṣṭottarayoḥ aṣṭottareṣu

Compound aṣṭottara -

Adverb -aṣṭottaram -aṣṭottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria