Declension table of ?aṣṭin

Deva

MasculineSingularDualPlural
Nominativeaṣṭī aṣṭinau aṣṭinaḥ
Vocativeaṣṭin aṣṭinau aṣṭinaḥ
Accusativeaṣṭinam aṣṭinau aṣṭinaḥ
Instrumentalaṣṭinā aṣṭibhyām aṣṭibhiḥ
Dativeaṣṭine aṣṭibhyām aṣṭibhyaḥ
Ablativeaṣṭinaḥ aṣṭibhyām aṣṭibhyaḥ
Genitiveaṣṭinaḥ aṣṭinoḥ aṣṭinām
Locativeaṣṭini aṣṭinoḥ aṣṭiṣu

Compound aṣṭi -

Adverb -aṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria