Declension table of ?aṣṭikā

Deva

FeminineSingularDualPlural
Nominativeaṣṭikā aṣṭike aṣṭikāḥ
Vocativeaṣṭike aṣṭike aṣṭikāḥ
Accusativeaṣṭikām aṣṭike aṣṭikāḥ
Instrumentalaṣṭikayā aṣṭikābhyām aṣṭikābhiḥ
Dativeaṣṭikāyai aṣṭikābhyām aṣṭikābhyaḥ
Ablativeaṣṭikāyāḥ aṣṭikābhyām aṣṭikābhyaḥ
Genitiveaṣṭikāyāḥ aṣṭikayoḥ aṣṭikānām
Locativeaṣṭikāyām aṣṭikayoḥ aṣṭikāsu

Adverb -aṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria