Declension table of ?aṣṭika

Deva

NeuterSingularDualPlural
Nominativeaṣṭikam aṣṭike aṣṭikāni
Vocativeaṣṭika aṣṭike aṣṭikāni
Accusativeaṣṭikam aṣṭike aṣṭikāni
Instrumentalaṣṭikena aṣṭikābhyām aṣṭikaiḥ
Dativeaṣṭikāya aṣṭikābhyām aṣṭikebhyaḥ
Ablativeaṣṭikāt aṣṭikābhyām aṣṭikebhyaḥ
Genitiveaṣṭikasya aṣṭikayoḥ aṣṭikānām
Locativeaṣṭike aṣṭikayoḥ aṣṭikeṣu

Compound aṣṭika -

Adverb -aṣṭikam -aṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria