Declension table of ?aṣṭika

Deva

MasculineSingularDualPlural
Nominativeaṣṭikaḥ aṣṭikau aṣṭikāḥ
Vocativeaṣṭika aṣṭikau aṣṭikāḥ
Accusativeaṣṭikam aṣṭikau aṣṭikān
Instrumentalaṣṭikena aṣṭikābhyām aṣṭikaiḥ aṣṭikebhiḥ
Dativeaṣṭikāya aṣṭikābhyām aṣṭikebhyaḥ
Ablativeaṣṭikāt aṣṭikābhyām aṣṭikebhyaḥ
Genitiveaṣṭikasya aṣṭikayoḥ aṣṭikānām
Locativeaṣṭike aṣṭikayoḥ aṣṭikeṣu

Compound aṣṭika -

Adverb -aṣṭikam -aṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria