Declension table of aṣṭi

Deva

FeminineSingularDualPlural
Nominativeaṣṭiḥ aṣṭī aṣṭayaḥ
Vocativeaṣṭe aṣṭī aṣṭayaḥ
Accusativeaṣṭim aṣṭī aṣṭīḥ
Instrumentalaṣṭyā aṣṭibhyām aṣṭibhiḥ
Dativeaṣṭyai aṣṭaye aṣṭibhyām aṣṭibhyaḥ
Ablativeaṣṭyāḥ aṣṭeḥ aṣṭibhyām aṣṭibhyaḥ
Genitiveaṣṭyāḥ aṣṭeḥ aṣṭyoḥ aṣṭīnām
Locativeaṣṭyām aṣṭau aṣṭyoḥ aṣṭiṣu

Compound aṣṭi -

Adverb -aṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria