Declension table of aṣṭhīvaddaghna

Deva

MasculineSingularDualPlural
Nominativeaṣṭhīvaddaghnaḥ aṣṭhīvaddaghnau aṣṭhīvaddaghnāḥ
Vocativeaṣṭhīvaddaghna aṣṭhīvaddaghnau aṣṭhīvaddaghnāḥ
Accusativeaṣṭhīvaddaghnam aṣṭhīvaddaghnau aṣṭhīvaddaghnān
Instrumentalaṣṭhīvaddaghnena aṣṭhīvaddaghnābhyām aṣṭhīvaddaghnaiḥ
Dativeaṣṭhīvaddaghnāya aṣṭhīvaddaghnābhyām aṣṭhīvaddaghnebhyaḥ
Ablativeaṣṭhīvaddaghnāt aṣṭhīvaddaghnābhyām aṣṭhīvaddaghnebhyaḥ
Genitiveaṣṭhīvaddaghnasya aṣṭhīvaddaghnayoḥ aṣṭhīvaddaghnānām
Locativeaṣṭhīvaddaghne aṣṭhīvaddaghnayoḥ aṣṭhīvaddaghneṣu

Compound aṣṭhīvaddaghna -

Adverb -aṣṭhīvaddaghnam -aṣṭhīvaddaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria