Declension table of ?aṣṭhīlikā

Deva

FeminineSingularDualPlural
Nominativeaṣṭhīlikā aṣṭhīlike aṣṭhīlikāḥ
Vocativeaṣṭhīlike aṣṭhīlike aṣṭhīlikāḥ
Accusativeaṣṭhīlikām aṣṭhīlike aṣṭhīlikāḥ
Instrumentalaṣṭhīlikayā aṣṭhīlikābhyām aṣṭhīlikābhiḥ
Dativeaṣṭhīlikāyai aṣṭhīlikābhyām aṣṭhīlikābhyaḥ
Ablativeaṣṭhīlikāyāḥ aṣṭhīlikābhyām aṣṭhīlikābhyaḥ
Genitiveaṣṭhīlikāyāḥ aṣṭhīlikayoḥ aṣṭhīlikānām
Locativeaṣṭhīlikāyām aṣṭhīlikayoḥ aṣṭhīlikāsu

Adverb -aṣṭhīlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria