Declension table of ?aṣṭhīlā

Deva

FeminineSingularDualPlural
Nominativeaṣṭhīlā aṣṭhīle aṣṭhīlāḥ
Vocativeaṣṭhīle aṣṭhīle aṣṭhīlāḥ
Accusativeaṣṭhīlām aṣṭhīle aṣṭhīlāḥ
Instrumentalaṣṭhīlayā aṣṭhīlābhyām aṣṭhīlābhiḥ
Dativeaṣṭhīlāyai aṣṭhīlābhyām aṣṭhīlābhyaḥ
Ablativeaṣṭhīlāyāḥ aṣṭhīlābhyām aṣṭhīlābhyaḥ
Genitiveaṣṭhīlāyāḥ aṣṭhīlayoḥ aṣṭhīlānām
Locativeaṣṭhīlāyām aṣṭhīlayoḥ aṣṭhīlāsu

Adverb -aṣṭhīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria