Declension table of ?aṣṭhīla

Deva

MasculineSingularDualPlural
Nominativeaṣṭhīlaḥ aṣṭhīlau aṣṭhīlāḥ
Vocativeaṣṭhīla aṣṭhīlau aṣṭhīlāḥ
Accusativeaṣṭhīlam aṣṭhīlau aṣṭhīlān
Instrumentalaṣṭhīlena aṣṭhīlābhyām aṣṭhīlaiḥ aṣṭhīlebhiḥ
Dativeaṣṭhīlāya aṣṭhīlābhyām aṣṭhīlebhyaḥ
Ablativeaṣṭhīlāt aṣṭhīlābhyām aṣṭhīlebhyaḥ
Genitiveaṣṭhīlasya aṣṭhīlayoḥ aṣṭhīlānām
Locativeaṣṭhīle aṣṭhīlayoḥ aṣṭhīleṣu

Compound aṣṭhīla -

Adverb -aṣṭhīlam -aṣṭhīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria