Declension table of ?aṣṭaśravaṇa

Deva

MasculineSingularDualPlural
Nominativeaṣṭaśravaṇaḥ aṣṭaśravaṇau aṣṭaśravaṇāḥ
Vocativeaṣṭaśravaṇa aṣṭaśravaṇau aṣṭaśravaṇāḥ
Accusativeaṣṭaśravaṇam aṣṭaśravaṇau aṣṭaśravaṇān
Instrumentalaṣṭaśravaṇena aṣṭaśravaṇābhyām aṣṭaśravaṇaiḥ aṣṭaśravaṇebhiḥ
Dativeaṣṭaśravaṇāya aṣṭaśravaṇābhyām aṣṭaśravaṇebhyaḥ
Ablativeaṣṭaśravaṇāt aṣṭaśravaṇābhyām aṣṭaśravaṇebhyaḥ
Genitiveaṣṭaśravaṇasya aṣṭaśravaṇayoḥ aṣṭaśravaṇānām
Locativeaṣṭaśravaṇe aṣṭaśravaṇayoḥ aṣṭaśravaṇeṣu

Compound aṣṭaśravaṇa -

Adverb -aṣṭaśravaṇam -aṣṭaśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria