Declension table of ?aṣṭavikalpā

Deva

FeminineSingularDualPlural
Nominativeaṣṭavikalpā aṣṭavikalpe aṣṭavikalpāḥ
Vocativeaṣṭavikalpe aṣṭavikalpe aṣṭavikalpāḥ
Accusativeaṣṭavikalpām aṣṭavikalpe aṣṭavikalpāḥ
Instrumentalaṣṭavikalpayā aṣṭavikalpābhyām aṣṭavikalpābhiḥ
Dativeaṣṭavikalpāyai aṣṭavikalpābhyām aṣṭavikalpābhyaḥ
Ablativeaṣṭavikalpāyāḥ aṣṭavikalpābhyām aṣṭavikalpābhyaḥ
Genitiveaṣṭavikalpāyāḥ aṣṭavikalpayoḥ aṣṭavikalpānām
Locativeaṣṭavikalpāyām aṣṭavikalpayoḥ aṣṭavikalpāsu

Adverb -aṣṭavikalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria