Declension table of ?aṣṭavikalpa

Deva

MasculineSingularDualPlural
Nominativeaṣṭavikalpaḥ aṣṭavikalpau aṣṭavikalpāḥ
Vocativeaṣṭavikalpa aṣṭavikalpau aṣṭavikalpāḥ
Accusativeaṣṭavikalpam aṣṭavikalpau aṣṭavikalpān
Instrumentalaṣṭavikalpena aṣṭavikalpābhyām aṣṭavikalpaiḥ aṣṭavikalpebhiḥ
Dativeaṣṭavikalpāya aṣṭavikalpābhyām aṣṭavikalpebhyaḥ
Ablativeaṣṭavikalpāt aṣṭavikalpābhyām aṣṭavikalpebhyaḥ
Genitiveaṣṭavikalpasya aṣṭavikalpayoḥ aṣṭavikalpānām
Locativeaṣṭavikalpe aṣṭavikalpayoḥ aṣṭavikalpeṣu

Compound aṣṭavikalpa -

Adverb -aṣṭavikalpam -aṣṭavikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria