Declension table of aṣṭavikalpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭavikalpaḥ | aṣṭavikalpau | aṣṭavikalpāḥ |
Vocative | aṣṭavikalpa | aṣṭavikalpau | aṣṭavikalpāḥ |
Accusative | aṣṭavikalpam | aṣṭavikalpau | aṣṭavikalpān |
Instrumental | aṣṭavikalpena | aṣṭavikalpābhyām | aṣṭavikalpaiḥ |
Dative | aṣṭavikalpāya | aṣṭavikalpābhyām | aṣṭavikalpebhyaḥ |
Ablative | aṣṭavikalpāt | aṣṭavikalpābhyām | aṣṭavikalpebhyaḥ |
Genitive | aṣṭavikalpasya | aṣṭavikalpayoḥ | aṣṭavikalpānām |
Locative | aṣṭavikalpe | aṣṭavikalpayoḥ | aṣṭavikalpeṣu |