Declension table of ?aṣṭavidhā

Deva

FeminineSingularDualPlural
Nominativeaṣṭavidhā aṣṭavidhe aṣṭavidhāḥ
Vocativeaṣṭavidhe aṣṭavidhe aṣṭavidhāḥ
Accusativeaṣṭavidhām aṣṭavidhe aṣṭavidhāḥ
Instrumentalaṣṭavidhayā aṣṭavidhābhyām aṣṭavidhābhiḥ
Dativeaṣṭavidhāyai aṣṭavidhābhyām aṣṭavidhābhyaḥ
Ablativeaṣṭavidhāyāḥ aṣṭavidhābhyām aṣṭavidhābhyaḥ
Genitiveaṣṭavidhāyāḥ aṣṭavidhayoḥ aṣṭavidhānām
Locativeaṣṭavidhāyām aṣṭavidhayoḥ aṣṭavidhāsu

Adverb -aṣṭavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria