Declension table of aṣṭavidha

Deva

MasculineSingularDualPlural
Nominativeaṣṭavidhaḥ aṣṭavidhau aṣṭavidhāḥ
Vocativeaṣṭavidha aṣṭavidhau aṣṭavidhāḥ
Accusativeaṣṭavidham aṣṭavidhau aṣṭavidhān
Instrumentalaṣṭavidhena aṣṭavidhābhyām aṣṭavidhaiḥ aṣṭavidhebhiḥ
Dativeaṣṭavidhāya aṣṭavidhābhyām aṣṭavidhebhyaḥ
Ablativeaṣṭavidhāt aṣṭavidhābhyām aṣṭavidhebhyaḥ
Genitiveaṣṭavidhasya aṣṭavidhayoḥ aṣṭavidhānām
Locativeaṣṭavidhe aṣṭavidhayoḥ aṣṭavidheṣu

Compound aṣṭavidha -

Adverb -aṣṭavidham -aṣṭavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria