Declension table of ?aṣṭavarga

Deva

NeuterSingularDualPlural
Nominativeaṣṭavargam aṣṭavarge aṣṭavargāṇi
Vocativeaṣṭavarga aṣṭavarge aṣṭavargāṇi
Accusativeaṣṭavargam aṣṭavarge aṣṭavargāṇi
Instrumentalaṣṭavargeṇa aṣṭavargābhyām aṣṭavargaiḥ
Dativeaṣṭavargāya aṣṭavargābhyām aṣṭavargebhyaḥ
Ablativeaṣṭavargāt aṣṭavargābhyām aṣṭavargebhyaḥ
Genitiveaṣṭavargasya aṣṭavargayoḥ aṣṭavargāṇām
Locativeaṣṭavarge aṣṭavargayoḥ aṣṭavargeṣu

Compound aṣṭavarga -

Adverb -aṣṭavargam -aṣṭavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria