Declension table of ?aṣṭavarṣā

Deva

FeminineSingularDualPlural
Nominativeaṣṭavarṣā aṣṭavarṣe aṣṭavarṣāḥ
Vocativeaṣṭavarṣe aṣṭavarṣe aṣṭavarṣāḥ
Accusativeaṣṭavarṣām aṣṭavarṣe aṣṭavarṣāḥ
Instrumentalaṣṭavarṣayā aṣṭavarṣābhyām aṣṭavarṣābhiḥ
Dativeaṣṭavarṣāyai aṣṭavarṣābhyām aṣṭavarṣābhyaḥ
Ablativeaṣṭavarṣāyāḥ aṣṭavarṣābhyām aṣṭavarṣābhyaḥ
Genitiveaṣṭavarṣāyāḥ aṣṭavarṣayoḥ aṣṭavarṣāṇām
Locativeaṣṭavarṣāyām aṣṭavarṣayoḥ aṣṭavarṣāsu

Adverb -aṣṭavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria