Declension table of ?aṣṭavārṣikī

Deva

FeminineSingularDualPlural
Nominativeaṣṭavārṣikī aṣṭavārṣikyau aṣṭavārṣikyaḥ
Vocativeaṣṭavārṣiki aṣṭavārṣikyau aṣṭavārṣikyaḥ
Accusativeaṣṭavārṣikīm aṣṭavārṣikyau aṣṭavārṣikīḥ
Instrumentalaṣṭavārṣikyā aṣṭavārṣikībhyām aṣṭavārṣikībhiḥ
Dativeaṣṭavārṣikyai aṣṭavārṣikībhyām aṣṭavārṣikībhyaḥ
Ablativeaṣṭavārṣikyāḥ aṣṭavārṣikībhyām aṣṭavārṣikībhyaḥ
Genitiveaṣṭavārṣikyāḥ aṣṭavārṣikyoḥ aṣṭavārṣikīṇām
Locativeaṣṭavārṣikyām aṣṭavārṣikyoḥ aṣṭavārṣikīṣu

Compound aṣṭavārṣiki - aṣṭavārṣikī -

Adverb -aṣṭavārṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria