Declension table of aṣṭavārṣikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭavārṣikam | aṣṭavārṣike | aṣṭavārṣikāṇi |
Vocative | aṣṭavārṣika | aṣṭavārṣike | aṣṭavārṣikāṇi |
Accusative | aṣṭavārṣikam | aṣṭavārṣike | aṣṭavārṣikāṇi |
Instrumental | aṣṭavārṣikeṇa | aṣṭavārṣikābhyām | aṣṭavārṣikaiḥ |
Dative | aṣṭavārṣikāya | aṣṭavārṣikābhyām | aṣṭavārṣikebhyaḥ |
Ablative | aṣṭavārṣikāt | aṣṭavārṣikābhyām | aṣṭavārṣikebhyaḥ |
Genitive | aṣṭavārṣikasya | aṣṭavārṣikayoḥ | aṣṭavārṣikāṇām |
Locative | aṣṭavārṣike | aṣṭavārṣikayoḥ | aṣṭavārṣikeṣu |