Declension table of ?aṣṭavṛṣā

Deva

FeminineSingularDualPlural
Nominativeaṣṭavṛṣā aṣṭavṛṣe aṣṭavṛṣāḥ
Vocativeaṣṭavṛṣe aṣṭavṛṣe aṣṭavṛṣāḥ
Accusativeaṣṭavṛṣām aṣṭavṛṣe aṣṭavṛṣāḥ
Instrumentalaṣṭavṛṣayā aṣṭavṛṣābhyām aṣṭavṛṣābhiḥ
Dativeaṣṭavṛṣāyai aṣṭavṛṣābhyām aṣṭavṛṣābhyaḥ
Ablativeaṣṭavṛṣāyāḥ aṣṭavṛṣābhyām aṣṭavṛṣābhyaḥ
Genitiveaṣṭavṛṣāyāḥ aṣṭavṛṣayoḥ aṣṭavṛṣāṇām
Locativeaṣṭavṛṣāyām aṣṭavṛṣayoḥ aṣṭavṛṣāsu

Adverb -aṣṭavṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria