Declension table of ?aṣṭavṛṣa

Deva

NeuterSingularDualPlural
Nominativeaṣṭavṛṣam aṣṭavṛṣe aṣṭavṛṣāṇi
Vocativeaṣṭavṛṣa aṣṭavṛṣe aṣṭavṛṣāṇi
Accusativeaṣṭavṛṣam aṣṭavṛṣe aṣṭavṛṣāṇi
Instrumentalaṣṭavṛṣeṇa aṣṭavṛṣābhyām aṣṭavṛṣaiḥ
Dativeaṣṭavṛṣāya aṣṭavṛṣābhyām aṣṭavṛṣebhyaḥ
Ablativeaṣṭavṛṣāt aṣṭavṛṣābhyām aṣṭavṛṣebhyaḥ
Genitiveaṣṭavṛṣasya aṣṭavṛṣayoḥ aṣṭavṛṣāṇām
Locativeaṣṭavṛṣe aṣṭavṛṣayoḥ aṣṭavṛṣeṣu

Compound aṣṭavṛṣa -

Adverb -aṣṭavṛṣam -aṣṭavṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria