Declension table of aṣṭavṛṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭavṛṣam | aṣṭavṛṣe | aṣṭavṛṣāṇi |
Vocative | aṣṭavṛṣa | aṣṭavṛṣe | aṣṭavṛṣāṇi |
Accusative | aṣṭavṛṣam | aṣṭavṛṣe | aṣṭavṛṣāṇi |
Instrumental | aṣṭavṛṣeṇa | aṣṭavṛṣābhyām | aṣṭavṛṣaiḥ |
Dative | aṣṭavṛṣāya | aṣṭavṛṣābhyām | aṣṭavṛṣebhyaḥ |
Ablative | aṣṭavṛṣāt | aṣṭavṛṣābhyām | aṣṭavṛṣebhyaḥ |
Genitive | aṣṭavṛṣasya | aṣṭavṛṣayoḥ | aṣṭavṛṣāṇām |
Locative | aṣṭavṛṣe | aṣṭavṛṣayoḥ | aṣṭavṛṣeṣu |