Declension table of ?aṣṭavṛṣa

Deva

MasculineSingularDualPlural
Nominativeaṣṭavṛṣaḥ aṣṭavṛṣau aṣṭavṛṣāḥ
Vocativeaṣṭavṛṣa aṣṭavṛṣau aṣṭavṛṣāḥ
Accusativeaṣṭavṛṣam aṣṭavṛṣau aṣṭavṛṣān
Instrumentalaṣṭavṛṣeṇa aṣṭavṛṣābhyām aṣṭavṛṣaiḥ aṣṭavṛṣebhiḥ
Dativeaṣṭavṛṣāya aṣṭavṛṣābhyām aṣṭavṛṣebhyaḥ
Ablativeaṣṭavṛṣāt aṣṭavṛṣābhyām aṣṭavṛṣebhyaḥ
Genitiveaṣṭavṛṣasya aṣṭavṛṣayoḥ aṣṭavṛṣāṇām
Locativeaṣṭavṛṣe aṣṭavṛṣayoḥ aṣṭavṛṣeṣu

Compound aṣṭavṛṣa -

Adverb -aṣṭavṛṣam -aṣṭavṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria