Declension table of ?aṣṭatva

Deva

NeuterSingularDualPlural
Nominativeaṣṭatvam aṣṭatve aṣṭatvāni
Vocativeaṣṭatva aṣṭatve aṣṭatvāni
Accusativeaṣṭatvam aṣṭatve aṣṭatvāni
Instrumentalaṣṭatvena aṣṭatvābhyām aṣṭatvaiḥ
Dativeaṣṭatvāya aṣṭatvābhyām aṣṭatvebhyaḥ
Ablativeaṣṭatvāt aṣṭatvābhyām aṣṭatvebhyaḥ
Genitiveaṣṭatvasya aṣṭatvayoḥ aṣṭatvānām
Locativeaṣṭatve aṣṭatvayoḥ aṣṭatveṣu

Compound aṣṭatva -

Adverb -aṣṭatvam -aṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria