Declension table of ?aṣṭastanā

Deva

FeminineSingularDualPlural
Nominativeaṣṭastanā aṣṭastane aṣṭastanāḥ
Vocativeaṣṭastane aṣṭastane aṣṭastanāḥ
Accusativeaṣṭastanām aṣṭastane aṣṭastanāḥ
Instrumentalaṣṭastanayā aṣṭastanābhyām aṣṭastanābhiḥ
Dativeaṣṭastanāyai aṣṭastanābhyām aṣṭastanābhyaḥ
Ablativeaṣṭastanāyāḥ aṣṭastanābhyām aṣṭastanābhyaḥ
Genitiveaṣṭastanāyāḥ aṣṭastanayoḥ aṣṭastanānām
Locativeaṣṭastanāyām aṣṭastanayoḥ aṣṭastanāsu

Adverb -aṣṭastanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria