Declension table of ?aṣṭasaptatitamā

Deva

FeminineSingularDualPlural
Nominativeaṣṭasaptatitamā aṣṭasaptatitame aṣṭasaptatitamāḥ
Vocativeaṣṭasaptatitame aṣṭasaptatitame aṣṭasaptatitamāḥ
Accusativeaṣṭasaptatitamām aṣṭasaptatitame aṣṭasaptatitamāḥ
Instrumentalaṣṭasaptatitamayā aṣṭasaptatitamābhyām aṣṭasaptatitamābhiḥ
Dativeaṣṭasaptatitamāyai aṣṭasaptatitamābhyām aṣṭasaptatitamābhyaḥ
Ablativeaṣṭasaptatitamāyāḥ aṣṭasaptatitamābhyām aṣṭasaptatitamābhyaḥ
Genitiveaṣṭasaptatitamāyāḥ aṣṭasaptatitamayoḥ aṣṭasaptatitamānām
Locativeaṣṭasaptatitamāyām aṣṭasaptatitamayoḥ aṣṭasaptatitamāsu

Adverb -aṣṭasaptatitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria