Declension table of aṣṭasaptatitamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭasaptatitamā | aṣṭasaptatitame | aṣṭasaptatitamāḥ |
Vocative | aṣṭasaptatitame | aṣṭasaptatitame | aṣṭasaptatitamāḥ |
Accusative | aṣṭasaptatitamām | aṣṭasaptatitame | aṣṭasaptatitamāḥ |
Instrumental | aṣṭasaptatitamayā | aṣṭasaptatitamābhyām | aṣṭasaptatitamābhiḥ |
Dative | aṣṭasaptatitamāyai | aṣṭasaptatitamābhyām | aṣṭasaptatitamābhyaḥ |
Ablative | aṣṭasaptatitamāyāḥ | aṣṭasaptatitamābhyām | aṣṭasaptatitamābhyaḥ |
Genitive | aṣṭasaptatitamāyāḥ | aṣṭasaptatitamayoḥ | aṣṭasaptatitamānām |
Locative | aṣṭasaptatitamāyām | aṣṭasaptatitamayoḥ | aṣṭasaptatitamāsu |