Declension table of aṣṭasaptatitama

Deva

NeuterSingularDualPlural
Nominativeaṣṭasaptatitamam aṣṭasaptatitame aṣṭasaptatitamāni
Vocativeaṣṭasaptatitama aṣṭasaptatitame aṣṭasaptatitamāni
Accusativeaṣṭasaptatitamam aṣṭasaptatitame aṣṭasaptatitamāni
Instrumentalaṣṭasaptatitamena aṣṭasaptatitamābhyām aṣṭasaptatitamaiḥ
Dativeaṣṭasaptatitamāya aṣṭasaptatitamābhyām aṣṭasaptatitamebhyaḥ
Ablativeaṣṭasaptatitamāt aṣṭasaptatitamābhyām aṣṭasaptatitamebhyaḥ
Genitiveaṣṭasaptatitamasya aṣṭasaptatitamayoḥ aṣṭasaptatitamānām
Locativeaṣṭasaptatitame aṣṭasaptatitamayoḥ aṣṭasaptatitameṣu

Compound aṣṭasaptatitama -

Adverb -aṣṭasaptatitamam -aṣṭasaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria