Declension table of aṣṭasāhasrikā

Deva

FeminineSingularDualPlural
Nominativeaṣṭasāhasrikā aṣṭasāhasrike aṣṭasāhasrikāḥ
Vocativeaṣṭasāhasrike aṣṭasāhasrike aṣṭasāhasrikāḥ
Accusativeaṣṭasāhasrikām aṣṭasāhasrike aṣṭasāhasrikāḥ
Instrumentalaṣṭasāhasrikayā aṣṭasāhasrikābhyām aṣṭasāhasrikābhiḥ
Dativeaṣṭasāhasrikāyai aṣṭasāhasrikābhyām aṣṭasāhasrikābhyaḥ
Ablativeaṣṭasāhasrikāyāḥ aṣṭasāhasrikābhyām aṣṭasāhasrikābhyaḥ
Genitiveaṣṭasāhasrikāyāḥ aṣṭasāhasrikayoḥ aṣṭasāhasrikāṇām
Locativeaṣṭasāhasrikāyām aṣṭasāhasrikayoḥ aṣṭasāhasrikāsu

Adverb -aṣṭasāhasrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria