Declension table of ?aṣṭarca

Deva

MasculineSingularDualPlural
Nominativeaṣṭarcaḥ aṣṭarcau aṣṭarcāḥ
Vocativeaṣṭarca aṣṭarcau aṣṭarcāḥ
Accusativeaṣṭarcam aṣṭarcau aṣṭarcān
Instrumentalaṣṭarcena aṣṭarcābhyām aṣṭarcaiḥ aṣṭarcebhiḥ
Dativeaṣṭarcāya aṣṭarcābhyām aṣṭarcebhyaḥ
Ablativeaṣṭarcāt aṣṭarcābhyām aṣṭarcebhyaḥ
Genitiveaṣṭarcasya aṣṭarcayoḥ aṣṭarcānām
Locativeaṣṭarce aṣṭarcayoḥ aṣṭarceṣu

Compound aṣṭarca -

Adverb -aṣṭarcam -aṣṭarcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria