Declension table of ?aṣṭarasāśrayā

Deva

FeminineSingularDualPlural
Nominativeaṣṭarasāśrayā aṣṭarasāśraye aṣṭarasāśrayāḥ
Vocativeaṣṭarasāśraye aṣṭarasāśraye aṣṭarasāśrayāḥ
Accusativeaṣṭarasāśrayām aṣṭarasāśraye aṣṭarasāśrayāḥ
Instrumentalaṣṭarasāśrayayā aṣṭarasāśrayābhyām aṣṭarasāśrayābhiḥ
Dativeaṣṭarasāśrayāyai aṣṭarasāśrayābhyām aṣṭarasāśrayābhyaḥ
Ablativeaṣṭarasāśrayāyāḥ aṣṭarasāśrayābhyām aṣṭarasāśrayābhyaḥ
Genitiveaṣṭarasāśrayāyāḥ aṣṭarasāśrayayoḥ aṣṭarasāśrayāṇām
Locativeaṣṭarasāśrayāyām aṣṭarasāśrayayoḥ aṣṭarasāśrayāsu

Adverb -aṣṭarasāśrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria