Declension table of ?aṣṭarasāśraya

Deva

MasculineSingularDualPlural
Nominativeaṣṭarasāśrayaḥ aṣṭarasāśrayau aṣṭarasāśrayāḥ
Vocativeaṣṭarasāśraya aṣṭarasāśrayau aṣṭarasāśrayāḥ
Accusativeaṣṭarasāśrayam aṣṭarasāśrayau aṣṭarasāśrayān
Instrumentalaṣṭarasāśrayeṇa aṣṭarasāśrayābhyām aṣṭarasāśrayaiḥ aṣṭarasāśrayebhiḥ
Dativeaṣṭarasāśrayāya aṣṭarasāśrayābhyām aṣṭarasāśrayebhyaḥ
Ablativeaṣṭarasāśrayāt aṣṭarasāśrayābhyām aṣṭarasāśrayebhyaḥ
Genitiveaṣṭarasāśrayasya aṣṭarasāśrayayoḥ aṣṭarasāśrayāṇām
Locativeaṣṭarasāśraye aṣṭarasāśrayayoḥ aṣṭarasāśrayeṣu

Compound aṣṭarasāśraya -

Adverb -aṣṭarasāśrayam -aṣṭarasāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria