Declension table of ?aṣṭaputra

Deva

NeuterSingularDualPlural
Nominativeaṣṭaputram aṣṭaputre aṣṭaputrāṇi
Vocativeaṣṭaputra aṣṭaputre aṣṭaputrāṇi
Accusativeaṣṭaputram aṣṭaputre aṣṭaputrāṇi
Instrumentalaṣṭaputreṇa aṣṭaputrābhyām aṣṭaputraiḥ
Dativeaṣṭaputrāya aṣṭaputrābhyām aṣṭaputrebhyaḥ
Ablativeaṣṭaputrāt aṣṭaputrābhyām aṣṭaputrebhyaḥ
Genitiveaṣṭaputrasya aṣṭaputrayoḥ aṣṭaputrāṇām
Locativeaṣṭaputre aṣṭaputrayoḥ aṣṭaputreṣu

Compound aṣṭaputra -

Adverb -aṣṭaputram -aṣṭaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria