Declension table of ?aṣṭaputra

Deva

MasculineSingularDualPlural
Nominativeaṣṭaputraḥ aṣṭaputrau aṣṭaputrāḥ
Vocativeaṣṭaputra aṣṭaputrau aṣṭaputrāḥ
Accusativeaṣṭaputram aṣṭaputrau aṣṭaputrān
Instrumentalaṣṭaputreṇa aṣṭaputrābhyām aṣṭaputraiḥ aṣṭaputrebhiḥ
Dativeaṣṭaputrāya aṣṭaputrābhyām aṣṭaputrebhyaḥ
Ablativeaṣṭaputrāt aṣṭaputrābhyām aṣṭaputrebhyaḥ
Genitiveaṣṭaputrasya aṣṭaputrayoḥ aṣṭaputrāṇām
Locativeaṣṭaputre aṣṭaputrayoḥ aṣṭaputreṣu

Compound aṣṭaputra -

Adverb -aṣṭaputram -aṣṭaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria