Declension table of ?aṣṭapuruṣa

Deva

NeuterSingularDualPlural
Nominativeaṣṭapuruṣam aṣṭapuruṣe aṣṭapuruṣāṇi
Vocativeaṣṭapuruṣa aṣṭapuruṣe aṣṭapuruṣāṇi
Accusativeaṣṭapuruṣam aṣṭapuruṣe aṣṭapuruṣāṇi
Instrumentalaṣṭapuruṣeṇa aṣṭapuruṣābhyām aṣṭapuruṣaiḥ
Dativeaṣṭapuruṣāya aṣṭapuruṣābhyām aṣṭapuruṣebhyaḥ
Ablativeaṣṭapuruṣāt aṣṭapuruṣābhyām aṣṭapuruṣebhyaḥ
Genitiveaṣṭapuruṣasya aṣṭapuruṣayoḥ aṣṭapuruṣāṇām
Locativeaṣṭapuruṣe aṣṭapuruṣayoḥ aṣṭapuruṣeṣu

Compound aṣṭapuruṣa -

Adverb -aṣṭapuruṣam -aṣṭapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria