Declension table of ?aṣṭapuṣpikā

Deva

FeminineSingularDualPlural
Nominativeaṣṭapuṣpikā aṣṭapuṣpike aṣṭapuṣpikāḥ
Vocativeaṣṭapuṣpike aṣṭapuṣpike aṣṭapuṣpikāḥ
Accusativeaṣṭapuṣpikām aṣṭapuṣpike aṣṭapuṣpikāḥ
Instrumentalaṣṭapuṣpikayā aṣṭapuṣpikābhyām aṣṭapuṣpikābhiḥ
Dativeaṣṭapuṣpikāyai aṣṭapuṣpikābhyām aṣṭapuṣpikābhyaḥ
Ablativeaṣṭapuṣpikāyāḥ aṣṭapuṣpikābhyām aṣṭapuṣpikābhyaḥ
Genitiveaṣṭapuṣpikāyāḥ aṣṭapuṣpikayoḥ aṣṭapuṣpikāṇām
Locativeaṣṭapuṣpikāyām aṣṭapuṣpikayoḥ aṣṭapuṣpikāsu

Adverb -aṣṭapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria