Declension table of aṣṭapañcāśattama

Deva

MasculineSingularDualPlural
Nominativeaṣṭapañcāśattamaḥ aṣṭapañcāśattamau aṣṭapañcāśattamāḥ
Vocativeaṣṭapañcāśattama aṣṭapañcāśattamau aṣṭapañcāśattamāḥ
Accusativeaṣṭapañcāśattamam aṣṭapañcāśattamau aṣṭapañcāśattamān
Instrumentalaṣṭapañcāśattamena aṣṭapañcāśattamābhyām aṣṭapañcāśattamaiḥ aṣṭapañcāśattamebhiḥ
Dativeaṣṭapañcāśattamāya aṣṭapañcāśattamābhyām aṣṭapañcāśattamebhyaḥ
Ablativeaṣṭapañcāśattamāt aṣṭapañcāśattamābhyām aṣṭapañcāśattamebhyaḥ
Genitiveaṣṭapañcāśattamasya aṣṭapañcāśattamayoḥ aṣṭapañcāśattamānām
Locativeaṣṭapañcāśattame aṣṭapañcāśattamayoḥ aṣṭapañcāśattameṣu

Compound aṣṭapañcāśattama -

Adverb -aṣṭapañcāśattamam -aṣṭapañcāśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria