Declension table of aṣṭapañcāśāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭapañcāśā | aṣṭapañcāśe | aṣṭapañcāśāḥ |
Vocative | aṣṭapañcāśe | aṣṭapañcāśe | aṣṭapañcāśāḥ |
Accusative | aṣṭapañcāśām | aṣṭapañcāśe | aṣṭapañcāśāḥ |
Instrumental | aṣṭapañcāśayā | aṣṭapañcāśābhyām | aṣṭapañcāśābhiḥ |
Dative | aṣṭapañcāśāyai | aṣṭapañcāśābhyām | aṣṭapañcāśābhyaḥ |
Ablative | aṣṭapañcāśāyāḥ | aṣṭapañcāśābhyām | aṣṭapañcāśābhyaḥ |
Genitive | aṣṭapañcāśāyāḥ | aṣṭapañcāśayoḥ | aṣṭapañcāśānām |
Locative | aṣṭapañcāśāyām | aṣṭapañcāśayoḥ | aṣṭapañcāśāsu |