Declension table of ?aṣṭapañcāśā

Deva

FeminineSingularDualPlural
Nominativeaṣṭapañcāśā aṣṭapañcāśe aṣṭapañcāśāḥ
Vocativeaṣṭapañcāśe aṣṭapañcāśe aṣṭapañcāśāḥ
Accusativeaṣṭapañcāśām aṣṭapañcāśe aṣṭapañcāśāḥ
Instrumentalaṣṭapañcāśayā aṣṭapañcāśābhyām aṣṭapañcāśābhiḥ
Dativeaṣṭapañcāśāyai aṣṭapañcāśābhyām aṣṭapañcāśābhyaḥ
Ablativeaṣṭapañcāśāyāḥ aṣṭapañcāśābhyām aṣṭapañcāśābhyaḥ
Genitiveaṣṭapañcāśāyāḥ aṣṭapañcāśayoḥ aṣṭapañcāśānām
Locativeaṣṭapañcāśāyām aṣṭapañcāśayoḥ aṣṭapañcāśāsu

Adverb -aṣṭapañcāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria