Declension table of aṣṭapañcāśa

Deva

NeuterSingularDualPlural
Nominativeaṣṭapañcāśam aṣṭapañcāśe aṣṭapañcāśāni
Vocativeaṣṭapañcāśa aṣṭapañcāśe aṣṭapañcāśāni
Accusativeaṣṭapañcāśam aṣṭapañcāśe aṣṭapañcāśāni
Instrumentalaṣṭapañcāśena aṣṭapañcāśābhyām aṣṭapañcāśaiḥ
Dativeaṣṭapañcāśāya aṣṭapañcāśābhyām aṣṭapañcāśebhyaḥ
Ablativeaṣṭapañcāśāt aṣṭapañcāśābhyām aṣṭapañcāśebhyaḥ
Genitiveaṣṭapañcāśasya aṣṭapañcāśayoḥ aṣṭapañcāśānām
Locativeaṣṭapañcāśe aṣṭapañcāśayoḥ aṣṭapañcāśeṣu

Compound aṣṭapañcāśa -

Adverb -aṣṭapañcāśam -aṣṭapañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria