Declension table of aṣṭapatnīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭapatnī | aṣṭapatnyau | aṣṭapatnyaḥ |
Vocative | aṣṭapatni | aṣṭapatnyau | aṣṭapatnyaḥ |
Accusative | aṣṭapatnīm | aṣṭapatnyau | aṣṭapatnīḥ |
Instrumental | aṣṭapatnyā | aṣṭapatnībhyām | aṣṭapatnībhiḥ |
Dative | aṣṭapatnyai | aṣṭapatnībhyām | aṣṭapatnībhyaḥ |
Ablative | aṣṭapatnyāḥ | aṣṭapatnībhyām | aṣṭapatnībhyaḥ |
Genitive | aṣṭapatnyāḥ | aṣṭapatnyoḥ | aṣṭapatnīnām |
Locative | aṣṭapatnyām | aṣṭapatnyoḥ | aṣṭapatnīṣu |