Declension table of ?aṣṭapatnī

Deva

FeminineSingularDualPlural
Nominativeaṣṭapatnī aṣṭapatnyau aṣṭapatnyaḥ
Vocativeaṣṭapatni aṣṭapatnyau aṣṭapatnyaḥ
Accusativeaṣṭapatnīm aṣṭapatnyau aṣṭapatnīḥ
Instrumentalaṣṭapatnyā aṣṭapatnībhyām aṣṭapatnībhiḥ
Dativeaṣṭapatnyai aṣṭapatnībhyām aṣṭapatnībhyaḥ
Ablativeaṣṭapatnyāḥ aṣṭapatnībhyām aṣṭapatnībhyaḥ
Genitiveaṣṭapatnyāḥ aṣṭapatnyoḥ aṣṭapatnīnām
Locativeaṣṭapatnyām aṣṭapatnyoḥ aṣṭapatnīṣu

Compound aṣṭapatni - aṣṭapatnī -

Adverb -aṣṭapatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria