Declension table of ?aṣṭapati

Deva

MasculineSingularDualPlural
Nominativeaṣṭapatiḥ aṣṭapatī aṣṭapatayaḥ
Vocativeaṣṭapate aṣṭapatī aṣṭapatayaḥ
Accusativeaṣṭapatim aṣṭapatī aṣṭapatīn
Instrumentalaṣṭapatinā aṣṭapatibhyām aṣṭapatibhiḥ
Dativeaṣṭapataye aṣṭapatibhyām aṣṭapatibhyaḥ
Ablativeaṣṭapateḥ aṣṭapatibhyām aṣṭapatibhyaḥ
Genitiveaṣṭapateḥ aṣṭapatyoḥ aṣṭapatīnām
Locativeaṣṭapatau aṣṭapatyoḥ aṣṭapatiṣu

Compound aṣṭapati -

Adverb -aṣṭapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria