Declension table of ?aṣṭapadikā

Deva

FeminineSingularDualPlural
Nominativeaṣṭapadikā aṣṭapadike aṣṭapadikāḥ
Vocativeaṣṭapadike aṣṭapadike aṣṭapadikāḥ
Accusativeaṣṭapadikām aṣṭapadike aṣṭapadikāḥ
Instrumentalaṣṭapadikayā aṣṭapadikābhyām aṣṭapadikābhiḥ
Dativeaṣṭapadikāyai aṣṭapadikābhyām aṣṭapadikābhyaḥ
Ablativeaṣṭapadikāyāḥ aṣṭapadikābhyām aṣṭapadikābhyaḥ
Genitiveaṣṭapadikāyāḥ aṣṭapadikayoḥ aṣṭapadikānām
Locativeaṣṭapadikāyām aṣṭapadikayoḥ aṣṭapadikāsu

Adverb -aṣṭapadikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria